Declension table of ?dharmāgada

Deva

MasculineSingularDualPlural
Nominativedharmāgadaḥ dharmāgadau dharmāgadāḥ
Vocativedharmāgada dharmāgadau dharmāgadāḥ
Accusativedharmāgadam dharmāgadau dharmāgadān
Instrumentaldharmāgadena dharmāgadābhyām dharmāgadaiḥ dharmāgadebhiḥ
Dativedharmāgadāya dharmāgadābhyām dharmāgadebhyaḥ
Ablativedharmāgadāt dharmāgadābhyām dharmāgadebhyaḥ
Genitivedharmāgadasya dharmāgadayoḥ dharmāgadānām
Locativedharmāgade dharmāgadayoḥ dharmāgadeṣu

Compound dharmāgada -

Adverb -dharmāgadam -dharmāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria