Declension table of ?dharmāṅgā

Deva

FeminineSingularDualPlural
Nominativedharmāṅgā dharmāṅge dharmāṅgāḥ
Vocativedharmāṅge dharmāṅge dharmāṅgāḥ
Accusativedharmāṅgām dharmāṅge dharmāṅgāḥ
Instrumentaldharmāṅgayā dharmāṅgābhyām dharmāṅgābhiḥ
Dativedharmāṅgāyai dharmāṅgābhyām dharmāṅgābhyaḥ
Ablativedharmāṅgāyāḥ dharmāṅgābhyām dharmāṅgābhyaḥ
Genitivedharmāṅgāyāḥ dharmāṅgayoḥ dharmāṅgāṇām
Locativedharmāṅgāyām dharmāṅgayoḥ dharmāṅgāsu

Adverb -dharmāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria