Declension table of ?dharmāṅga

Deva

MasculineSingularDualPlural
Nominativedharmāṅgaḥ dharmāṅgau dharmāṅgāḥ
Vocativedharmāṅga dharmāṅgau dharmāṅgāḥ
Accusativedharmāṅgam dharmāṅgau dharmāṅgān
Instrumentaldharmāṅgeṇa dharmāṅgābhyām dharmāṅgaiḥ dharmāṅgebhiḥ
Dativedharmāṅgāya dharmāṅgābhyām dharmāṅgebhyaḥ
Ablativedharmāṅgāt dharmāṅgābhyām dharmāṅgebhyaḥ
Genitivedharmāṅgasya dharmāṅgayoḥ dharmāṅgāṇām
Locativedharmāṅge dharmāṅgayoḥ dharmāṅgeṣu

Compound dharmāṅga -

Adverb -dharmāṅgam -dharmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria