Declension table of ?dharmāditya

Deva

MasculineSingularDualPlural
Nominativedharmādityaḥ dharmādityau dharmādityāḥ
Vocativedharmāditya dharmādityau dharmādityāḥ
Accusativedharmādityam dharmādityau dharmādityān
Instrumentaldharmādityena dharmādityābhyām dharmādityaiḥ dharmādityebhiḥ
Dativedharmādityāya dharmādityābhyām dharmādityebhyaḥ
Ablativedharmādityāt dharmādityābhyām dharmādityebhyaḥ
Genitivedharmādityasya dharmādityayoḥ dharmādityānām
Locativedharmāditye dharmādityayoḥ dharmādityeṣu

Compound dharmāditya -

Adverb -dharmādityam -dharmādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria