Declension table of ?dharmādhvan

Deva

MasculineSingularDualPlural
Nominativedharmādhvā dharmādhvānau dharmādhvānaḥ
Vocativedharmādhvan dharmādhvānau dharmādhvānaḥ
Accusativedharmādhvānam dharmādhvānau dharmādhvanaḥ
Instrumentaldharmādhvanā dharmādhvabhyām dharmādhvabhiḥ
Dativedharmādhvane dharmādhvabhyām dharmādhvabhyaḥ
Ablativedharmādhvanaḥ dharmādhvabhyām dharmādhvabhyaḥ
Genitivedharmādhvanaḥ dharmādhvanoḥ dharmādhvanām
Locativedharmādhvani dharmādhvanoḥ dharmādhvasu

Compound dharmādhva -

Adverb -dharmādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria