Declension table of ?dharmādhikaraṇasthāna

Deva

NeuterSingularDualPlural
Nominativedharmādhikaraṇasthānam dharmādhikaraṇasthāne dharmādhikaraṇasthānāni
Vocativedharmādhikaraṇasthāna dharmādhikaraṇasthāne dharmādhikaraṇasthānāni
Accusativedharmādhikaraṇasthānam dharmādhikaraṇasthāne dharmādhikaraṇasthānāni
Instrumentaldharmādhikaraṇasthānena dharmādhikaraṇasthānābhyām dharmādhikaraṇasthānaiḥ
Dativedharmādhikaraṇasthānāya dharmādhikaraṇasthānābhyām dharmādhikaraṇasthānebhyaḥ
Ablativedharmādhikaraṇasthānāt dharmādhikaraṇasthānābhyām dharmādhikaraṇasthānebhyaḥ
Genitivedharmādhikaraṇasthānasya dharmādhikaraṇasthānayoḥ dharmādhikaraṇasthānānām
Locativedharmādhikaraṇasthāne dharmādhikaraṇasthānayoḥ dharmādhikaraṇasthāneṣu

Compound dharmādhikaraṇasthāna -

Adverb -dharmādhikaraṇasthānam -dharmādhikaraṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria