Declension table of ?dharmādhikaraṇa

Deva

MasculineSingularDualPlural
Nominativedharmādhikaraṇaḥ dharmādhikaraṇau dharmādhikaraṇāḥ
Vocativedharmādhikaraṇa dharmādhikaraṇau dharmādhikaraṇāḥ
Accusativedharmādhikaraṇam dharmādhikaraṇau dharmādhikaraṇān
Instrumentaldharmādhikaraṇena dharmādhikaraṇābhyām dharmādhikaraṇaiḥ dharmādhikaraṇebhiḥ
Dativedharmādhikaraṇāya dharmādhikaraṇābhyām dharmādhikaraṇebhyaḥ
Ablativedharmādhikaraṇāt dharmādhikaraṇābhyām dharmādhikaraṇebhyaḥ
Genitivedharmādhikaraṇasya dharmādhikaraṇayoḥ dharmādhikaraṇānām
Locativedharmādhikaraṇe dharmādhikaraṇayoḥ dharmādhikaraṇeṣu

Compound dharmādhikaraṇa -

Adverb -dharmādhikaraṇam -dharmādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria