Declension table of ?dharmādhikāripuruṣa

Deva

MasculineSingularDualPlural
Nominativedharmādhikāripuruṣaḥ dharmādhikāripuruṣau dharmādhikāripuruṣāḥ
Vocativedharmādhikāripuruṣa dharmādhikāripuruṣau dharmādhikāripuruṣāḥ
Accusativedharmādhikāripuruṣam dharmādhikāripuruṣau dharmādhikāripuruṣān
Instrumentaldharmādhikāripuruṣeṇa dharmādhikāripuruṣābhyām dharmādhikāripuruṣaiḥ dharmādhikāripuruṣebhiḥ
Dativedharmādhikāripuruṣāya dharmādhikāripuruṣābhyām dharmādhikāripuruṣebhyaḥ
Ablativedharmādhikāripuruṣāt dharmādhikāripuruṣābhyām dharmādhikāripuruṣebhyaḥ
Genitivedharmādhikāripuruṣasya dharmādhikāripuruṣayoḥ dharmādhikāripuruṣāṇām
Locativedharmādhikāripuruṣe dharmādhikāripuruṣayoḥ dharmādhikāripuruṣeṣu

Compound dharmādhikāripuruṣa -

Adverb -dharmādhikāripuruṣam -dharmādhikāripuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria