Declension table of ?dharmādhikārin

Deva

NeuterSingularDualPlural
Nominativedharmādhikāri dharmādhikāriṇī dharmādhikārīṇi
Vocativedharmādhikārin dharmādhikāri dharmādhikāriṇī dharmādhikārīṇi
Accusativedharmādhikāri dharmādhikāriṇī dharmādhikārīṇi
Instrumentaldharmādhikāriṇā dharmādhikāribhyām dharmādhikāribhiḥ
Dativedharmādhikāriṇe dharmādhikāribhyām dharmādhikāribhyaḥ
Ablativedharmādhikāriṇaḥ dharmādhikāribhyām dharmādhikāribhyaḥ
Genitivedharmādhikāriṇaḥ dharmādhikāriṇoḥ dharmādhikāriṇām
Locativedharmādhikāriṇi dharmādhikāriṇoḥ dharmādhikāriṣu

Compound dharmādhikāri -

Adverb -dharmādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria