Declension table of ?dharmādhikārikā

Deva

FeminineSingularDualPlural
Nominativedharmādhikārikā dharmādhikārike dharmādhikārikāḥ
Vocativedharmādhikārike dharmādhikārike dharmādhikārikāḥ
Accusativedharmādhikārikām dharmādhikārike dharmādhikārikāḥ
Instrumentaldharmādhikārikayā dharmādhikārikābhyām dharmādhikārikābhiḥ
Dativedharmādhikārikāyai dharmādhikārikābhyām dharmādhikārikābhyaḥ
Ablativedharmādhikārikāyāḥ dharmādhikārikābhyām dharmādhikārikābhyaḥ
Genitivedharmādhikārikāyāḥ dharmādhikārikayoḥ dharmādhikārikāṇām
Locativedharmādhikārikāyām dharmādhikārikayoḥ dharmādhikārikāsu

Adverb -dharmādhikārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria