Declension table of ?dharmādhikārika

Deva

NeuterSingularDualPlural
Nominativedharmādhikārikam dharmādhikārike dharmādhikārikāṇi
Vocativedharmādhikārika dharmādhikārike dharmādhikārikāṇi
Accusativedharmādhikārikam dharmādhikārike dharmādhikārikāṇi
Instrumentaldharmādhikārikeṇa dharmādhikārikābhyām dharmādhikārikaiḥ
Dativedharmādhikārikāya dharmādhikārikābhyām dharmādhikārikebhyaḥ
Ablativedharmādhikārikāt dharmādhikārikābhyām dharmādhikārikebhyaḥ
Genitivedharmādhikārikasya dharmādhikārikayoḥ dharmādhikārikāṇām
Locativedharmādhikārike dharmādhikārikayoḥ dharmādhikārikeṣu

Compound dharmādhikārika -

Adverb -dharmādhikārikam -dharmādhikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria