Declension table of ?dharmādhikārakāraṇin

Deva

MasculineSingularDualPlural
Nominativedharmādhikārakāraṇī dharmādhikārakāraṇinau dharmādhikārakāraṇinaḥ
Vocativedharmādhikārakāraṇin dharmādhikārakāraṇinau dharmādhikārakāraṇinaḥ
Accusativedharmādhikārakāraṇinam dharmādhikārakāraṇinau dharmādhikārakāraṇinaḥ
Instrumentaldharmādhikārakāraṇinā dharmādhikārakāraṇibhyām dharmādhikārakāraṇibhiḥ
Dativedharmādhikārakāraṇine dharmādhikārakāraṇibhyām dharmādhikārakāraṇibhyaḥ
Ablativedharmādhikārakāraṇinaḥ dharmādhikārakāraṇibhyām dharmādhikārakāraṇibhyaḥ
Genitivedharmādhikārakāraṇinaḥ dharmādhikārakāraṇinoḥ dharmādhikārakāraṇinām
Locativedharmādhikārakāraṇini dharmādhikārakāraṇinoḥ dharmādhikārakāraṇiṣu

Compound dharmādhikārakāraṇi -

Adverb -dharmādhikārakāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria