Declension table of ?dharmādhikṛta

Deva

MasculineSingularDualPlural
Nominativedharmādhikṛtaḥ dharmādhikṛtau dharmādhikṛtāḥ
Vocativedharmādhikṛta dharmādhikṛtau dharmādhikṛtāḥ
Accusativedharmādhikṛtam dharmādhikṛtau dharmādhikṛtān
Instrumentaldharmādhikṛtena dharmādhikṛtābhyām dharmādhikṛtaiḥ dharmādhikṛtebhiḥ
Dativedharmādhikṛtāya dharmādhikṛtābhyām dharmādhikṛtebhyaḥ
Ablativedharmādhikṛtāt dharmādhikṛtābhyām dharmādhikṛtebhyaḥ
Genitivedharmādhikṛtasya dharmādhikṛtayoḥ dharmādhikṛtānām
Locativedharmādhikṛte dharmādhikṛtayoḥ dharmādhikṛteṣu

Compound dharmādhikṛta -

Adverb -dharmādhikṛtam -dharmādhikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria