Declension table of ?dharmādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativedharmādhiṣṭhānam dharmādhiṣṭhāne dharmādhiṣṭhānāni
Vocativedharmādhiṣṭhāna dharmādhiṣṭhāne dharmādhiṣṭhānāni
Accusativedharmādhiṣṭhānam dharmādhiṣṭhāne dharmādhiṣṭhānāni
Instrumentaldharmādhiṣṭhānena dharmādhiṣṭhānābhyām dharmādhiṣṭhānaiḥ
Dativedharmādhiṣṭhānāya dharmādhiṣṭhānābhyām dharmādhiṣṭhānebhyaḥ
Ablativedharmādhiṣṭhānāt dharmādhiṣṭhānābhyām dharmādhiṣṭhānebhyaḥ
Genitivedharmādhiṣṭhānasya dharmādhiṣṭhānayoḥ dharmādhiṣṭhānānām
Locativedharmādhiṣṭhāne dharmādhiṣṭhānayoḥ dharmādhiṣṭhāneṣu

Compound dharmādhiṣṭhāna -

Adverb -dharmādhiṣṭhānam -dharmādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria