Declension table of ?dharmādharmasenāhanana

Deva

NeuterSingularDualPlural
Nominativedharmādharmasenāhananam dharmādharmasenāhanane dharmādharmasenāhananāni
Vocativedharmādharmasenāhanana dharmādharmasenāhanane dharmādharmasenāhananāni
Accusativedharmādharmasenāhananam dharmādharmasenāhanane dharmādharmasenāhananāni
Instrumentaldharmādharmasenāhananena dharmādharmasenāhananābhyām dharmādharmasenāhananaiḥ
Dativedharmādharmasenāhananāya dharmādharmasenāhananābhyām dharmādharmasenāhananebhyaḥ
Ablativedharmādharmasenāhananāt dharmādharmasenāhananābhyām dharmādharmasenāhananebhyaḥ
Genitivedharmādharmasenāhananasya dharmādharmasenāhananayoḥ dharmādharmasenāhananānām
Locativedharmādharmasenāhanane dharmādharmasenāhananayoḥ dharmādharmasenāhananeṣu

Compound dharmādharmasenāhanana -

Adverb -dharmādharmasenāhananam -dharmādharmasenāhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria