Declension table of ?dharmādharmajñā

Deva

FeminineSingularDualPlural
Nominativedharmādharmajñā dharmādharmajñe dharmādharmajñāḥ
Vocativedharmādharmajñe dharmādharmajñe dharmādharmajñāḥ
Accusativedharmādharmajñām dharmādharmajñe dharmādharmajñāḥ
Instrumentaldharmādharmajñayā dharmādharmajñābhyām dharmādharmajñābhiḥ
Dativedharmādharmajñāyai dharmādharmajñābhyām dharmādharmajñābhyaḥ
Ablativedharmādharmajñāyāḥ dharmādharmajñābhyām dharmādharmajñābhyaḥ
Genitivedharmādharmajñāyāḥ dharmādharmajñayoḥ dharmādharmajñānām
Locativedharmādharmajñāyām dharmādharmajñayoḥ dharmādharmajñāsu

Adverb -dharmādharmajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria