Declension table of dharmādharma

Deva

MasculineSingularDualPlural
Nominativedharmādharmaḥ dharmādharmau dharmādharmāḥ
Vocativedharmādharma dharmādharmau dharmādharmāḥ
Accusativedharmādharmam dharmādharmau dharmādharmān
Instrumentaldharmādharmeṇa dharmādharmābhyām dharmādharmaiḥ dharmādharmebhiḥ
Dativedharmādharmāya dharmādharmābhyām dharmādharmebhyaḥ
Ablativedharmādharmāt dharmādharmābhyām dharmādharmebhyaḥ
Genitivedharmādharmasya dharmādharmayoḥ dharmādharmāṇām
Locativedharmādharme dharmādharmayoḥ dharmādharmeṣu

Compound dharmādharma -

Adverb -dharmādharmam -dharmādharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria