Declension table of ?dharmācāryastuti

Deva

FeminineSingularDualPlural
Nominativedharmācāryastutiḥ dharmācāryastutī dharmācāryastutayaḥ
Vocativedharmācāryastute dharmācāryastutī dharmācāryastutayaḥ
Accusativedharmācāryastutim dharmācāryastutī dharmācāryastutīḥ
Instrumentaldharmācāryastutyā dharmācāryastutibhyām dharmācāryastutibhiḥ
Dativedharmācāryastutyai dharmācāryastutaye dharmācāryastutibhyām dharmācāryastutibhyaḥ
Ablativedharmācāryastutyāḥ dharmācāryastuteḥ dharmācāryastutibhyām dharmācāryastutibhyaḥ
Genitivedharmācāryastutyāḥ dharmācāryastuteḥ dharmācāryastutyoḥ dharmācāryastutīnām
Locativedharmācāryastutyām dharmācāryastutau dharmācāryastutyoḥ dharmācāryastutiṣu

Compound dharmācāryastuti -

Adverb -dharmācāryastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria