Declension table of ?dharmācārya

Deva

MasculineSingularDualPlural
Nominativedharmācāryaḥ dharmācāryau dharmācāryāḥ
Vocativedharmācārya dharmācāryau dharmācāryāḥ
Accusativedharmācāryam dharmācāryau dharmācāryān
Instrumentaldharmācāryeṇa dharmācāryābhyām dharmācāryaiḥ dharmācāryebhiḥ
Dativedharmācāryāya dharmācāryābhyām dharmācāryebhyaḥ
Ablativedharmācāryāt dharmācāryābhyām dharmācāryebhyaḥ
Genitivedharmācāryasya dharmācāryayoḥ dharmācāryāṇām
Locativedharmācārye dharmācāryayoḥ dharmācāryeṣu

Compound dharmācārya -

Adverb -dharmācāryam -dharmācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria