Declension table of ?dharmābhimukha

Deva

MasculineSingularDualPlural
Nominativedharmābhimukhaḥ dharmābhimukhau dharmābhimukhāḥ
Vocativedharmābhimukha dharmābhimukhau dharmābhimukhāḥ
Accusativedharmābhimukham dharmābhimukhau dharmābhimukhān
Instrumentaldharmābhimukheṇa dharmābhimukhābhyām dharmābhimukhaiḥ dharmābhimukhebhiḥ
Dativedharmābhimukhāya dharmābhimukhābhyām dharmābhimukhebhyaḥ
Ablativedharmābhimukhāt dharmābhimukhābhyām dharmābhimukhebhyaḥ
Genitivedharmābhimukhasya dharmābhimukhayoḥ dharmābhimukhāṇām
Locativedharmābhimukhe dharmābhimukhayoḥ dharmābhimukheṣu

Compound dharmābhimukha -

Adverb -dharmābhimukham -dharmābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria