Declension table of ?dharmābhimanas

Deva

NeuterSingularDualPlural
Nominativedharmābhimanaḥ dharmābhimanasī dharmābhimanāṃsi
Vocativedharmābhimanaḥ dharmābhimanasī dharmābhimanāṃsi
Accusativedharmābhimanaḥ dharmābhimanasī dharmābhimanāṃsi
Instrumentaldharmābhimanasā dharmābhimanobhyām dharmābhimanobhiḥ
Dativedharmābhimanase dharmābhimanobhyām dharmābhimanobhyaḥ
Ablativedharmābhimanasaḥ dharmābhimanobhyām dharmābhimanobhyaḥ
Genitivedharmābhimanasaḥ dharmābhimanasoḥ dharmābhimanasām
Locativedharmābhimanasi dharmābhimanasoḥ dharmābhimanaḥsu

Compound dharmābhimanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria