Declension table of ?dharmābhijanavat

Deva

NeuterSingularDualPlural
Nominativedharmābhijanavat dharmābhijanavantī dharmābhijanavatī dharmābhijanavanti
Vocativedharmābhijanavat dharmābhijanavantī dharmābhijanavatī dharmābhijanavanti
Accusativedharmābhijanavat dharmābhijanavantī dharmābhijanavatī dharmābhijanavanti
Instrumentaldharmābhijanavatā dharmābhijanavadbhyām dharmābhijanavadbhiḥ
Dativedharmābhijanavate dharmābhijanavadbhyām dharmābhijanavadbhyaḥ
Ablativedharmābhijanavataḥ dharmābhijanavadbhyām dharmābhijanavadbhyaḥ
Genitivedharmābhijanavataḥ dharmābhijanavatoḥ dharmābhijanavatām
Locativedharmābhijanavati dharmābhijanavatoḥ dharmābhijanavatsu

Adverb -dharmābhijanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria