Declension table of ?dharmābhijanavat

Deva

MasculineSingularDualPlural
Nominativedharmābhijanavān dharmābhijanavantau dharmābhijanavantaḥ
Vocativedharmābhijanavan dharmābhijanavantau dharmābhijanavantaḥ
Accusativedharmābhijanavantam dharmābhijanavantau dharmābhijanavataḥ
Instrumentaldharmābhijanavatā dharmābhijanavadbhyām dharmābhijanavadbhiḥ
Dativedharmābhijanavate dharmābhijanavadbhyām dharmābhijanavadbhyaḥ
Ablativedharmābhijanavataḥ dharmābhijanavadbhyām dharmābhijanavadbhyaḥ
Genitivedharmābhijanavataḥ dharmābhijanavatoḥ dharmābhijanavatām
Locativedharmābhijanavati dharmābhijanavatoḥ dharmābhijanavatsu

Compound dharmābhijanavat -

Adverb -dharmābhijanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria