Declension table of ?dharmābhiṣekakriyā

Deva

FeminineSingularDualPlural
Nominativedharmābhiṣekakriyā dharmābhiṣekakriye dharmābhiṣekakriyāḥ
Vocativedharmābhiṣekakriye dharmābhiṣekakriye dharmābhiṣekakriyāḥ
Accusativedharmābhiṣekakriyām dharmābhiṣekakriye dharmābhiṣekakriyāḥ
Instrumentaldharmābhiṣekakriyayā dharmābhiṣekakriyābhyām dharmābhiṣekakriyābhiḥ
Dativedharmābhiṣekakriyāyai dharmābhiṣekakriyābhyām dharmābhiṣekakriyābhyaḥ
Ablativedharmābhiṣekakriyāyāḥ dharmābhiṣekakriyābhyām dharmābhiṣekakriyābhyaḥ
Genitivedharmābhiṣekakriyāyāḥ dharmābhiṣekakriyayoḥ dharmābhiṣekakriyāṇām
Locativedharmābhiṣekakriyāyām dharmābhiṣekakriyayoḥ dharmābhiṣekakriyāsu

Adverb -dharmābhiṣekakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria