Declension table of ?dharmaṇa

Deva

MasculineSingularDualPlural
Nominativedharmaṇaḥ dharmaṇau dharmaṇāḥ
Vocativedharmaṇa dharmaṇau dharmaṇāḥ
Accusativedharmaṇam dharmaṇau dharmaṇān
Instrumentaldharmaṇena dharmaṇābhyām dharmaṇaiḥ dharmaṇebhiḥ
Dativedharmaṇāya dharmaṇābhyām dharmaṇebhyaḥ
Ablativedharmaṇāt dharmaṇābhyām dharmaṇebhyaḥ
Genitivedharmaṇasya dharmaṇayoḥ dharmaṇānām
Locativedharmaṇe dharmaṇayoḥ dharmaṇeṣu

Compound dharmaṇa -

Adverb -dharmaṇam -dharmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria