Declension table of ?dharmandada

Deva

NeuterSingularDualPlural
Nominativedharmandadam dharmandade dharmandadāni
Vocativedharmandada dharmandade dharmandadāni
Accusativedharmandadam dharmandade dharmandadāni
Instrumentaldharmandadena dharmandadābhyām dharmandadaiḥ
Dativedharmandadāya dharmandadābhyām dharmandadebhyaḥ
Ablativedharmandadāt dharmandadābhyām dharmandadebhyaḥ
Genitivedharmandadasya dharmandadayoḥ dharmandadānām
Locativedharmandade dharmandadayoḥ dharmandadeṣu

Compound dharmandada -

Adverb -dharmandadam -dharmandadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria