Declension table of ?dharitrīsutrāman

Deva

MasculineSingularDualPlural
Nominativedharitrīsutrāmā dharitrīsutrāmāṇau dharitrīsutrāmāṇaḥ
Vocativedharitrīsutrāman dharitrīsutrāmāṇau dharitrīsutrāmāṇaḥ
Accusativedharitrīsutrāmāṇam dharitrīsutrāmāṇau dharitrīsutrāmṇaḥ
Instrumentaldharitrīsutrāmṇā dharitrīsutrāmabhyām dharitrīsutrāmabhiḥ
Dativedharitrīsutrāmṇe dharitrīsutrāmabhyām dharitrīsutrāmabhyaḥ
Ablativedharitrīsutrāmṇaḥ dharitrīsutrāmabhyām dharitrīsutrāmabhyaḥ
Genitivedharitrīsutrāmṇaḥ dharitrīsutrāmṇoḥ dharitrīsutrāmṇām
Locativedharitrīsutrāmṇi dharitrīsutrāmaṇi dharitrīsutrāmṇoḥ dharitrīsutrāmasu

Compound dharitrīsutrāma -

Adverb -dharitrīsutrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria