Declension table of ?dhariman

Deva

MasculineSingularDualPlural
Nominativedharimā dharimāṇau dharimāṇaḥ
Vocativedhariman dharimāṇau dharimāṇaḥ
Accusativedharimāṇam dharimāṇau dharimṇaḥ
Instrumentaldharimṇā dharimabhyām dharimabhiḥ
Dativedharimṇe dharimabhyām dharimabhyaḥ
Ablativedharimṇaḥ dharimabhyām dharimabhyaḥ
Genitivedharimṇaḥ dharimṇoḥ dharimṇām
Locativedharimṇi dharimaṇi dharimṇoḥ dharimasu

Compound dharima -

Adverb -dharimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria