Declension table of ?dharīman

Deva

MasculineSingularDualPlural
Nominativedharīmā dharīmāṇau dharīmāṇaḥ
Vocativedharīman dharīmāṇau dharīmāṇaḥ
Accusativedharīmāṇam dharīmāṇau dharīmṇaḥ
Instrumentaldharīmṇā dharīmabhyām dharīmabhiḥ
Dativedharīmṇe dharīmabhyām dharīmabhyaḥ
Ablativedharīmṇaḥ dharīmabhyām dharīmabhyaḥ
Genitivedharīmṇaḥ dharīmṇoḥ dharīmṇām
Locativedharīmṇi dharīmaṇi dharīmṇoḥ dharīmasu

Compound dharīma -

Adverb -dharīmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria