Declension table of dharasena

Deva

MasculineSingularDualPlural
Nominativedharasenaḥ dharasenau dharasenāḥ
Vocativedharasena dharasenau dharasenāḥ
Accusativedharasenam dharasenau dharasenān
Instrumentaldharasenena dharasenābhyām dharasenaiḥ dharasenebhiḥ
Dativedharasenāya dharasenābhyām dharasenebhyaḥ
Ablativedharasenāt dharasenābhyām dharasenebhyaḥ
Genitivedharasenasya dharasenayoḥ dharasenānām
Locativedharasene dharasenayoḥ dharaseneṣu

Compound dharasena -

Adverb -dharasenam -dharasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria