Declension table of ?dharasaṃsthā

Deva

FeminineSingularDualPlural
Nominativedharasaṃsthā dharasaṃsthe dharasaṃsthāḥ
Vocativedharasaṃsthe dharasaṃsthe dharasaṃsthāḥ
Accusativedharasaṃsthām dharasaṃsthe dharasaṃsthāḥ
Instrumentaldharasaṃsthayā dharasaṃsthābhyām dharasaṃsthābhiḥ
Dativedharasaṃsthāyai dharasaṃsthābhyām dharasaṃsthābhyaḥ
Ablativedharasaṃsthāyāḥ dharasaṃsthābhyām dharasaṃsthābhyaḥ
Genitivedharasaṃsthāyāḥ dharasaṃsthayoḥ dharasaṃsthānām
Locativedharasaṃsthāyām dharasaṃsthayoḥ dharasaṃsthāsu

Adverb -dharasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria