Declension table of ?dharapaṭṭa

Deva

MasculineSingularDualPlural
Nominativedharapaṭṭaḥ dharapaṭṭau dharapaṭṭāḥ
Vocativedharapaṭṭa dharapaṭṭau dharapaṭṭāḥ
Accusativedharapaṭṭam dharapaṭṭau dharapaṭṭān
Instrumentaldharapaṭṭena dharapaṭṭābhyām dharapaṭṭaiḥ dharapaṭṭebhiḥ
Dativedharapaṭṭāya dharapaṭṭābhyām dharapaṭṭebhyaḥ
Ablativedharapaṭṭāt dharapaṭṭābhyām dharapaṭṭebhyaḥ
Genitivedharapaṭṭasya dharapaṭṭayoḥ dharapaṭṭānām
Locativedharapaṭṭe dharapaṭṭayoḥ dharapaṭṭeṣu

Compound dharapaṭṭa -

Adverb -dharapaṭṭam -dharapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria