Declension table of ?dharāpati

Deva

MasculineSingularDualPlural
Nominativedharāpatiḥ dharāpatī dharāpatayaḥ
Vocativedharāpate dharāpatī dharāpatayaḥ
Accusativedharāpatim dharāpatī dharāpatīn
Instrumentaldharāpatinā dharāpatibhyām dharāpatibhiḥ
Dativedharāpataye dharāpatibhyām dharāpatibhyaḥ
Ablativedharāpateḥ dharāpatibhyām dharāpatibhyaḥ
Genitivedharāpateḥ dharāpatyoḥ dharāpatīnām
Locativedharāpatau dharāpatyoḥ dharāpatiṣu

Compound dharāpati -

Adverb -dharāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria