Declension table of ?dharākadamba

Deva

MasculineSingularDualPlural
Nominativedharākadambaḥ dharākadambau dharākadambāḥ
Vocativedharākadamba dharākadambau dharākadambāḥ
Accusativedharākadambam dharākadambau dharākadambān
Instrumentaldharākadambena dharākadambābhyām dharākadambaiḥ dharākadambebhiḥ
Dativedharākadambāya dharākadambābhyām dharākadambebhyaḥ
Ablativedharākadambāt dharākadambābhyām dharākadambebhyaḥ
Genitivedharākadambasya dharākadambayoḥ dharākadambānām
Locativedharākadambe dharākadambayoḥ dharākadambeṣu

Compound dharākadamba -

Adverb -dharākadambam -dharākadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria