Declension table of ?dharādhipa

Deva

MasculineSingularDualPlural
Nominativedharādhipaḥ dharādhipau dharādhipāḥ
Vocativedharādhipa dharādhipau dharādhipāḥ
Accusativedharādhipam dharādhipau dharādhipān
Instrumentaldharādhipena dharādhipābhyām dharādhipaiḥ dharādhipebhiḥ
Dativedharādhipāya dharādhipābhyām dharādhipebhyaḥ
Ablativedharādhipāt dharādhipābhyām dharādhipebhyaḥ
Genitivedharādhipasya dharādhipayoḥ dharādhipānām
Locativedharādhipe dharādhipayoḥ dharādhipeṣu

Compound dharādhipa -

Adverb -dharādhipam -dharādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria