Declension table of ?dharādharendra

Deva

MasculineSingularDualPlural
Nominativedharādharendraḥ dharādharendrau dharādharendrāḥ
Vocativedharādharendra dharādharendrau dharādharendrāḥ
Accusativedharādharendram dharādharendrau dharādharendrān
Instrumentaldharādharendreṇa dharādharendrābhyām dharādharendraiḥ dharādharendrebhiḥ
Dativedharādharendrāya dharādharendrābhyām dharādharendrebhyaḥ
Ablativedharādharendrāt dharādharendrābhyām dharādharendrebhyaḥ
Genitivedharādharendrasya dharādharendrayoḥ dharādharendrāṇām
Locativedharādharendre dharādharendrayoḥ dharādharendreṣu

Compound dharādharendra -

Adverb -dharādharendram -dharādharendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria