Declension table of ?dharābandha

Deva

MasculineSingularDualPlural
Nominativedharābandhaḥ dharābandhau dharābandhāḥ
Vocativedharābandha dharābandhau dharābandhāḥ
Accusativedharābandham dharābandhau dharābandhān
Instrumentaldharābandhena dharābandhābhyām dharābandhaiḥ dharābandhebhiḥ
Dativedharābandhāya dharābandhābhyām dharābandhebhyaḥ
Ablativedharābandhāt dharābandhābhyām dharābandhebhyaḥ
Genitivedharābandhasya dharābandhayoḥ dharābandhānām
Locativedharābandhe dharābandhayoḥ dharābandheṣu

Compound dharābandha -

Adverb -dharābandham -dharābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria