Declension table of ?dharaṇitala

Deva

NeuterSingularDualPlural
Nominativedharaṇitalam dharaṇitale dharaṇitalāni
Vocativedharaṇitala dharaṇitale dharaṇitalāni
Accusativedharaṇitalam dharaṇitale dharaṇitalāni
Instrumentaldharaṇitalena dharaṇitalābhyām dharaṇitalaiḥ
Dativedharaṇitalāya dharaṇitalābhyām dharaṇitalebhyaḥ
Ablativedharaṇitalāt dharaṇitalābhyām dharaṇitalebhyaḥ
Genitivedharaṇitalasya dharaṇitalayoḥ dharaṇitalānām
Locativedharaṇitale dharaṇitalayoḥ dharaṇitaleṣu

Compound dharaṇitala -

Adverb -dharaṇitalam -dharaṇitalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria