Declension table of ?dharaṇisuta

Deva

MasculineSingularDualPlural
Nominativedharaṇisutaḥ dharaṇisutau dharaṇisutāḥ
Vocativedharaṇisuta dharaṇisutau dharaṇisutāḥ
Accusativedharaṇisutam dharaṇisutau dharaṇisutān
Instrumentaldharaṇisutena dharaṇisutābhyām dharaṇisutaiḥ dharaṇisutebhiḥ
Dativedharaṇisutāya dharaṇisutābhyām dharaṇisutebhyaḥ
Ablativedharaṇisutāt dharaṇisutābhyām dharaṇisutebhyaḥ
Genitivedharaṇisutasya dharaṇisutayoḥ dharaṇisutānām
Locativedharaṇisute dharaṇisutayoḥ dharaṇisuteṣu

Compound dharaṇisuta -

Adverb -dharaṇisutam -dharaṇisutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria