Declension table of ?dharaṇimaṇḍa

Deva

MasculineSingularDualPlural
Nominativedharaṇimaṇḍaḥ dharaṇimaṇḍau dharaṇimaṇḍāḥ
Vocativedharaṇimaṇḍa dharaṇimaṇḍau dharaṇimaṇḍāḥ
Accusativedharaṇimaṇḍam dharaṇimaṇḍau dharaṇimaṇḍān
Instrumentaldharaṇimaṇḍena dharaṇimaṇḍābhyām dharaṇimaṇḍaiḥ dharaṇimaṇḍebhiḥ
Dativedharaṇimaṇḍāya dharaṇimaṇḍābhyām dharaṇimaṇḍebhyaḥ
Ablativedharaṇimaṇḍāt dharaṇimaṇḍābhyām dharaṇimaṇḍebhyaḥ
Genitivedharaṇimaṇḍasya dharaṇimaṇḍayoḥ dharaṇimaṇḍānām
Locativedharaṇimaṇḍe dharaṇimaṇḍayoḥ dharaṇimaṇḍeṣu

Compound dharaṇimaṇḍa -

Adverb -dharaṇimaṇḍam -dharaṇimaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria