Declension table of ?dharaṇija

Deva

MasculineSingularDualPlural
Nominativedharaṇijaḥ dharaṇijau dharaṇijāḥ
Vocativedharaṇija dharaṇijau dharaṇijāḥ
Accusativedharaṇijam dharaṇijau dharaṇijān
Instrumentaldharaṇijena dharaṇijābhyām dharaṇijaiḥ dharaṇijebhiḥ
Dativedharaṇijāya dharaṇijābhyām dharaṇijebhyaḥ
Ablativedharaṇijāt dharaṇijābhyām dharaṇijebhyaḥ
Genitivedharaṇijasya dharaṇijayoḥ dharaṇijānām
Locativedharaṇije dharaṇijayoḥ dharaṇijeṣu

Compound dharaṇija -

Adverb -dharaṇijam -dharaṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria