Declension table of ?dharaṇīśvara

Deva

MasculineSingularDualPlural
Nominativedharaṇīśvaraḥ dharaṇīśvarau dharaṇīśvarāḥ
Vocativedharaṇīśvara dharaṇīśvarau dharaṇīśvarāḥ
Accusativedharaṇīśvaram dharaṇīśvarau dharaṇīśvarān
Instrumentaldharaṇīśvareṇa dharaṇīśvarābhyām dharaṇīśvaraiḥ dharaṇīśvarebhiḥ
Dativedharaṇīśvarāya dharaṇīśvarābhyām dharaṇīśvarebhyaḥ
Ablativedharaṇīśvarāt dharaṇīśvarābhyām dharaṇīśvarebhyaḥ
Genitivedharaṇīśvarasya dharaṇīśvarayoḥ dharaṇīśvarāṇām
Locativedharaṇīśvare dharaṇīśvarayoḥ dharaṇīśvareṣu

Compound dharaṇīśvara -

Adverb -dharaṇīśvaram -dharaṇīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria