Declension table of ?dharaṇīvrata

Deva

NeuterSingularDualPlural
Nominativedharaṇīvratam dharaṇīvrate dharaṇīvratāni
Vocativedharaṇīvrata dharaṇīvrate dharaṇīvratāni
Accusativedharaṇīvratam dharaṇīvrate dharaṇīvratāni
Instrumentaldharaṇīvratena dharaṇīvratābhyām dharaṇīvrataiḥ
Dativedharaṇīvratāya dharaṇīvratābhyām dharaṇīvratebhyaḥ
Ablativedharaṇīvratāt dharaṇīvratābhyām dharaṇīvratebhyaḥ
Genitivedharaṇīvratasya dharaṇīvratayoḥ dharaṇīvratānām
Locativedharaṇīvrate dharaṇīvratayoḥ dharaṇīvrateṣu

Compound dharaṇīvrata -

Adverb -dharaṇīvratam -dharaṇīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria