Declension table of ?dharaṇīsutā

Deva

FeminineSingularDualPlural
Nominativedharaṇīsutā dharaṇīsute dharaṇīsutāḥ
Vocativedharaṇīsute dharaṇīsute dharaṇīsutāḥ
Accusativedharaṇīsutām dharaṇīsute dharaṇīsutāḥ
Instrumentaldharaṇīsutayā dharaṇīsutābhyām dharaṇīsutābhiḥ
Dativedharaṇīsutāyai dharaṇīsutābhyām dharaṇīsutābhyaḥ
Ablativedharaṇīsutāyāḥ dharaṇīsutābhyām dharaṇīsutābhyaḥ
Genitivedharaṇīsutāyāḥ dharaṇīsutayoḥ dharaṇīsutānām
Locativedharaṇīsutāyām dharaṇīsutayoḥ dharaṇīsutāsu

Adverb -dharaṇīsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria