Declension table of ?dharaṇīsuta

Deva

MasculineSingularDualPlural
Nominativedharaṇīsutaḥ dharaṇīsutau dharaṇīsutāḥ
Vocativedharaṇīsuta dharaṇīsutau dharaṇīsutāḥ
Accusativedharaṇīsutam dharaṇīsutau dharaṇīsutān
Instrumentaldharaṇīsutena dharaṇīsutābhyām dharaṇīsutaiḥ dharaṇīsutebhiḥ
Dativedharaṇīsutāya dharaṇīsutābhyām dharaṇīsutebhyaḥ
Ablativedharaṇīsutāt dharaṇīsutābhyām dharaṇīsutebhyaḥ
Genitivedharaṇīsutasya dharaṇīsutayoḥ dharaṇīsutānām
Locativedharaṇīsute dharaṇīsutayoḥ dharaṇīsuteṣu

Compound dharaṇīsuta -

Adverb -dharaṇīsutam -dharaṇīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria