Declension table of ?dharaṇīruha

Deva

MasculineSingularDualPlural
Nominativedharaṇīruhaḥ dharaṇīruhau dharaṇīruhāḥ
Vocativedharaṇīruha dharaṇīruhau dharaṇīruhāḥ
Accusativedharaṇīruham dharaṇīruhau dharaṇīruhān
Instrumentaldharaṇīruheṇa dharaṇīruhābhyām dharaṇīruhaiḥ dharaṇīruhebhiḥ
Dativedharaṇīruhāya dharaṇīruhābhyām dharaṇīruhebhyaḥ
Ablativedharaṇīruhāt dharaṇīruhābhyām dharaṇīruhebhyaḥ
Genitivedharaṇīruhasya dharaṇīruhayoḥ dharaṇīruhāṇām
Locativedharaṇīruhe dharaṇīruhayoḥ dharaṇīruheṣu

Compound dharaṇīruha -

Adverb -dharaṇīruham -dharaṇīruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria