Declension table of ?dharaṇīnārāyaṇastotra

Deva

NeuterSingularDualPlural
Nominativedharaṇīnārāyaṇastotram dharaṇīnārāyaṇastotre dharaṇīnārāyaṇastotrāṇi
Vocativedharaṇīnārāyaṇastotra dharaṇīnārāyaṇastotre dharaṇīnārāyaṇastotrāṇi
Accusativedharaṇīnārāyaṇastotram dharaṇīnārāyaṇastotre dharaṇīnārāyaṇastotrāṇi
Instrumentaldharaṇīnārāyaṇastotreṇa dharaṇīnārāyaṇastotrābhyām dharaṇīnārāyaṇastotraiḥ
Dativedharaṇīnārāyaṇastotrāya dharaṇīnārāyaṇastotrābhyām dharaṇīnārāyaṇastotrebhyaḥ
Ablativedharaṇīnārāyaṇastotrāt dharaṇīnārāyaṇastotrābhyām dharaṇīnārāyaṇastotrebhyaḥ
Genitivedharaṇīnārāyaṇastotrasya dharaṇīnārāyaṇastotrayoḥ dharaṇīnārāyaṇastotrāṇām
Locativedharaṇīnārāyaṇastotre dharaṇīnārāyaṇastotrayoḥ dharaṇīnārāyaṇastotreṣu

Compound dharaṇīnārāyaṇastotra -

Adverb -dharaṇīnārāyaṇastotram -dharaṇīnārāyaṇastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria