Declension table of ?dharaṇīkīlaka

Deva

MasculineSingularDualPlural
Nominativedharaṇīkīlakaḥ dharaṇīkīlakau dharaṇīkīlakāḥ
Vocativedharaṇīkīlaka dharaṇīkīlakau dharaṇīkīlakāḥ
Accusativedharaṇīkīlakam dharaṇīkīlakau dharaṇīkīlakān
Instrumentaldharaṇīkīlakena dharaṇīkīlakābhyām dharaṇīkīlakaiḥ dharaṇīkīlakebhiḥ
Dativedharaṇīkīlakāya dharaṇīkīlakābhyām dharaṇīkīlakebhyaḥ
Ablativedharaṇīkīlakāt dharaṇīkīlakābhyām dharaṇīkīlakebhyaḥ
Genitivedharaṇīkīlakasya dharaṇīkīlakayoḥ dharaṇīkīlakānām
Locativedharaṇīkīlake dharaṇīkīlakayoḥ dharaṇīkīlakeṣu

Compound dharaṇīkīlaka -

Adverb -dharaṇīkīlakam -dharaṇīkīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria