Declension table of ?dharaṇīdharā

Deva

FeminineSingularDualPlural
Nominativedharaṇīdharā dharaṇīdhare dharaṇīdharāḥ
Vocativedharaṇīdhare dharaṇīdhare dharaṇīdharāḥ
Accusativedharaṇīdharām dharaṇīdhare dharaṇīdharāḥ
Instrumentaldharaṇīdharayā dharaṇīdharābhyām dharaṇīdharābhiḥ
Dativedharaṇīdharāyai dharaṇīdharābhyām dharaṇīdharābhyaḥ
Ablativedharaṇīdharāyāḥ dharaṇīdharābhyām dharaṇīdharābhyaḥ
Genitivedharaṇīdharāyāḥ dharaṇīdharayoḥ dharaṇīdharāṇām
Locativedharaṇīdharāyām dharaṇīdharayoḥ dharaṇīdharāsu

Adverb -dharaṇīdharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria