Declension table of dharaṇīdhara

Deva

MasculineSingularDualPlural
Nominativedharaṇīdharaḥ dharaṇīdharau dharaṇīdharāḥ
Vocativedharaṇīdhara dharaṇīdharau dharaṇīdharāḥ
Accusativedharaṇīdharam dharaṇīdharau dharaṇīdharān
Instrumentaldharaṇīdhareṇa dharaṇīdharābhyām dharaṇīdharaiḥ dharaṇīdharebhiḥ
Dativedharaṇīdharāya dharaṇīdharābhyām dharaṇīdharebhyaḥ
Ablativedharaṇīdharāt dharaṇīdharābhyām dharaṇīdharebhyaḥ
Genitivedharaṇīdharasya dharaṇīdharayoḥ dharaṇīdharāṇām
Locativedharaṇīdhare dharaṇīdharayoḥ dharaṇīdhareṣu

Compound dharaṇīdhara -

Adverb -dharaṇīdharam -dharaṇīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria